Day: September 11, 2022

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् अभ्यासः यहाँ ध्यातव्य है कि प्रत्येक चित्र के साथ दी गयी मञ्जूषा में प्रदत्त पद छात्रों की सहायता के लिए हैं, किंतु उनका प्रयोग अनिवार्य नहीं है। छात्र स्वेच्छा से भी वाक्य संरचना कर सकते हैं। प्रश्न 1. अधोलिखितं चित्रं वर्णयन् संस्कृतने पञ्चवाक्यानि लिखत – मञ्जूषा […]
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 2 पत्रम् अभ्यासः (क) अनौपचारिकम् पत्रम् अभ्यासः-योगदिवसे भूयमाने कार्यक्रमे भगिन्याः सहभागित्व वर्णयन् एक पत्र लिखत। उत्तर: चण्डीगढ़म् 10/07/20xx प्रिये भगिनि! सप्रेम नमो नमः आशास्ति यत् त्वं तत्र पूर्णतया कुशलिनी भविष्यसि। इदं श्रुत्वा मम मनसि आनन्दो जातः यत् भवती योगदिवसे पटेल चतुष्पथे नवदिल्याम् एकविंशतिमायां तारिकायां भूयमाने कार्यक्रमे भागं ग्रहीयति। […]
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 1 अपठितावबोधनम् अभ्यासः I. अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त। गोदावरीतीरे विशाल: शाल्मलीतरुः आसीत्। तत्र पक्षिणः निवसन्ति स्म। अथ कदाचित् रात्रौ कश्चिद् व्याधः तत्र तण्डुलान् विकीर्य जालं च विस्तीर्य प्रच्छन्नो भूत्वा स्थितश्य। प्रात:काले चित्रग्रीवनामा कपोतराजः सपरिवारः आकाशे तान् तण्डुलकणान् अपश्यत्। ततः कपोतराजः तण्डुललुब्धान् कपोतान् प्रत्याह-“कुतोऽत्रनिर्जने वने तण्डुलकणानां सम्भवः। भद्रमिदं […]
Categories