Category: 9TH CLASS SANSKRIT ( Shemushi ) All Chapter

Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः अभ्यासः प्रश्न 1. एकपदेन उत्तर लिखत – (क) माता काम् आदिशत्? (ख) स्वर्णकाक: कान् अखादत्? (ग) प्रासादः कीदृशः वर्तते? (घ) गृहमागत्य तया का समुद्घटिता? (ङ) लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति? उत्तर: (क) पुत्रीम् (ख) तण्डुलान् (ग) स्वर्णमयः (घ) मञ्जूषा (ङ) बृहत्तमाम् प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत […]
Shemushi Sanskrit Class 9 Solutions Chapter 1 भारतीवसन्तगीतिः Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः   अभ्यासः प्रश्न 1. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत– (क) कविः वीणापाणिं किं कथयति? उत्तर: कविः वीणापाणि नवीनां वीणां निनादयितुं कथयति। (ख) वसन्ते किं भवति? उत्तर: वसन्ते सरसाः रसालाः लसन्ति, काकलीनां कलापाः च विलसन्ति। (ग) सरस्वत्याः वीणां श्रुत्वा किं परिवर्तनं भवतु […]
Categories