Shemushi Sanskrit Class 9 Solutions Chapter 9 सिकतासेतुः

Shemushi Sanskrit Class 9 Solutions Chapter 9 सिकतासेतुः

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत –

(क) क: बाल्ये विद्यां न अधीतवान्?
(ख) तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?
(ग) मकरालये कः शिलाभिः सेतुं बबन्ध?
(घ) मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?
(ङ) पुरुषः सिकताभिः किं करोति?
उत्तर:
(क) तपोदत्तः
(ख) तपश्चर्यया
(ग) रामः
(घ) गृहम्
(ङ) सेतुनिर्माण-प्रयासम्

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखित –

(क) अनधीतः तपोदत्तः के: गर्हितोऽभवत्?
(ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?
(ग) तपोदत्तः पुरुषस्य का चेष्टां दृष्ट्वा अहसत्?
(घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?
(ङ) अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?
उत्तर:
(क) अनधीतः तपोदत्तः सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैः च गर्हितः अभवत्।
(ख) तपोदत्तः तपश्चर्यया विद्या प्राप्तुम् प्रवृत्तोऽभवत्।
(ग) तपोदत्तः पुरुषस्य सिकताभिः सेतुनिर्माणप्रयासं दृष्ट्वा अहसत्।
(घ) तपोमात्रेण विद्या प्राप्तु तस्य प्रयास: सिकताभिरेव सेतुनिर्माणप्रयासमिव कथितः।
(ङ) अन्ते तपोदत्तः विद्याग्रहणाय गुरुकुलं गतः।

प्रश्न 3.
भिन्नवर्गीयं पदं चिनुत –
यथा- अधिरोढुम्, गन्तुम्, सेतुम्, निर्मातुम्।

(क) निःश्वस्य, चिन्तय, विमृश्य, उपेत्य।
(ख) विश्वसिमि, पश्यामि, करिष्यामि, अभिलषामि।
(ग) तपोभिः, दुर्बुद्धिः, सिकताभिः, कुटुम्बिभिः।
उत्तर:
(क) चिन्तय
(ख) करिष्यामि
(ग) दुर्बुद्धिः

प्रश्न 4.
(क) रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

(क) अलमलं तव श्रमेण।
(ख) न अहं सोपानमागैरट्टमधिरोदु विश्वसिमि।
(ग) चिन्तितं भवता न वा।
(घ) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।
(ङ) भवद्भिः उन्मीलितं मे नयनयुगलम्।
उत्तर:
(क) पुरुषाय
(ख) पुरुषाय
(ग) पुरुषाय
(घ) तपोदत्ताय,
(ङ) तपोदत्ताय।

(ख) अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि – कः – कम्

(क) हा विधे। किमिदं मया कृतम्? – ……………. – …………………
(ख) भो महाशय! किमिदं विधीयते। – ……………. – …………….
(ग) भोस्तपस्विन्! कथं माम् उपरुणत्सि। – ……………. – …………….
(घ) सिकताः जलप्रवाहे स्थास्यन्ति किम्? – ……………. – …………….
(ङ) नाहं जाने कोऽस्ति भवान्? – ……………. – …………….
उत्तर:
कः – कम्
(क) तपोदत्तः – विधिम्
(ख) तपोदत्तः – पुरुषम्
(ग) पुरुषः – तपोदत्तम्
(घ) तपोदत्तः – पुरुषम्
(ङ) तपोदत्तः – पुरुषम्

प्रश्न 5.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) तपोदत्तः तपश्यचर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।
(ख) तपोदत्तः कुटुम्बिभिः मित्रः गर्हितः अभवत्।
(ग) पुरुषः नद्यां सिकताभिः सेतु निर्मातुं प्रयतते।
(घ) तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।
(छ) तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
(च) गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।
उत्तर:
(क) तपोदत्तः कया (केन प्रकारेण) विद्यामवाप्तुं प्रवृत्तोऽस्ति?
(ख) कः कुटुम्बिभिः मित्रै गर्हितः अभवत्?
(ग) पुरुषः कुत्र सिकताभिः सेतुं निर्मातु प्रयतते?
(घ) तपोदत्तः कम् विनैव वैदुष्यमवाप्तुम् अभिलषति?
(ङ) तपोदत्तः किमयर्म् गुरुकुलम् अगच्छत्।
(च) कुत्र गत्वैव विद्याभ्यास: करणीयः?

प्रश्न 6.
उदाहरणमनुसृत्य अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि – समस्तपदानि
यथा- संकल्पस्य सातत्येन संकल्पसातत्येन

(क) अक्षराणां ज्ञानम् – ………………..
(ख) सिकतायाः सेतुः – ………………..
(ग) पितुः चरणैः – ………………..
(घ) गुरोः गृहम् – ………………..
(ङ) विद्यायाः अभ्यासः – ………………..
उत्तर:
(क) अक्षरज्ञान,
(ख) सिकतासेतुः,
(ग) पितृचरणैः,
(घ) गुरुगृहम,
(ङ) विद्याभ्यासः।

(अ) उदाहरणमनुसत्य अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि – विग्रहः
यथा- नयनयुगलम् नयनयों: युगलम्

(क) जलप्रवाह – …………….
(ख) तपश्चर्यया – …………….
(ग) जलोच्छलनध्वनिः – …………….
(घ) सेतुनिर्माणप्रयासः – …………….
उत्तर:
(क) जलस्य प्रवाहे
(ख) तपसः चर्यया
(ग) जलस्य उच्छलनस्य ध्वनिः
(घ) सेतो: निर्माणस्य प्रयासः

प्रश्न 7.
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

(क) यथा – अलं – चिन्तया। – (‘अलम्’ योगे तृतीया)
(i) ………………. – ………………….. – (भय)
(ii) ………………. – ………………….. – (कोलाहल)

(ख) यथा- माम् अनु सः गच्छति। – (‘अनु’ योगे द्वितीया)
(i) ………………. – ………………….. – (गृह)
(ii) ………………. – ………………….. – (पर्वत)

(ग) यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)
(i) ………………. – ………………….. – (परिश्रम)
(ii) ………………. – ………………….. – (अभ्यास)

(घ) यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)
(i) ………………. – ………………….. – (मास)
(ii) ………………. – ………………….. – (वर्ष)

उत्तर:

(क).
(i) अलं भयेन। (भय)
(ii) अलं कोलाहलेन। (कोलाहल)

(ख)
(i) गृहम् अनु मम विद्यालय अस्ति। (गृह)
(ii) पर्वतम् अनु नदी वहति।. (पर्वत)

(ग)
(i) परिश्रमं विनैव त्वं प्रथमस्थान प्राप्तुमभिलषसि। (परिश्रम)
(ii) अभ्यास विनैव त्वं विद्या प्राप्तुमभिलषसि। (अभ्यास)

(घ)
(i) मासं यावत् अभ्यास करोषि! (मास)
(ii) वर्षम् यावत् तपः आचरिष्यसि। (वर्ष)

Class 9 Sanskrit Shemushi Chapter 9 सिकतासेतुः Additional Important Questions and Answers

अतिरिक्त कार्यम्

प्रश्न 1.
निम्नलिखितम् अनुच्छेदं पठित्वा आधारिताना प्रश्नानाम् उत्तराणि लिखत –

(ततः प्रविशति तपस्यारतः तपोदत्तः)
तपोदत्तः – अहमस्मि तपोदत्तः। बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्या नाऽधीतवानस्मि। तस्मात् सर्वैः कुटुम्बिभिः मित्रः ज्ञातिजनैश्च गर्हितोऽभवम्।
(ऊर्ध्वं निःश्वस्य) हा विधे! किम् इदं मया कृतम्? कीदृशी दुर्बुद्धि आसीत् तदा। एतदपि न चिन्तितं यत् –
परिधानैरलङ्कारभूषितोऽपि न शोभते।
नरो निर्मणिभोगीव सभायां यदि वा गृहे।।1।।
(किञ्चिद् विमृश्य)
भवतु, किम् एतेन? दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम्। नाऽसौ प्रान्तो मन्यते। अतोऽहम् इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि।
(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. अहम् कः अस्मि?
  2. तस्य बुद्धिः कीदृशी आसीत्?

उत्तर:

  1. तपोधनः
  2. दुर्बुद्धिः

(ii) पूर्णवाक्येन उत्तरत (केवल प्रश्नमेकमेव)

  1. कीदृशः नर: न शोभते?
  2. बाल्ये सः किम् अकरोत्?

उत्तर:

  1. परिधानः अलङ्कारैः भूषितः अपि अपठितः नरः न शोभते।
  2. बाल्यं सः पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवान्।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. अत्र ‘आगच्छति’ इति क्रियापदस्य पर्यायपदं गद्यांशे किम् प्रयुक्तम्?
  2. ‘सुबुद्धिः’ इति पदस्य विपर्ययपदं अस्मिन् गद्यांशे किम् प्रयुक्तम्?
  3. ‘शोभते’ इति क्रियापदस्य कर्तृपदम् किम्?
  4. ‘अध:’ इति पदस्य विपर्ययपदं किं प्रयुक्तम्?

उत्तर:

  1. उपैति,
  2. दुर्बुद्धिः
  3. नरः
  4. ऊर्ध्वः

2. (जलोच्छलनध्वनिः श्रूयते) तपोवत्तः – अये कुतोऽयं कल्लोलोच्छलनध्वनिः? महामत्स्यो मकरो वा भवेत्। पश्यामि तावत्।
(पुरुषमेकं सिकताभिः सेतुनिर्माण-प्रयास कुर्वाणं दृष्ट्वा सहासम्) हन्त! नास्त्यभावो जगति मूर्खाणाम्! तीव्रप्रवाहायां नद्यां मूढोऽयं सिकताभिः सेतुं निर्मातुं प्रयतते! (साट्टहास पार्श्वमुपेत्य) भो महाशय! किमिदं विधीयते! अलमल तव श्रमेण।

पश्य, रामो बबन्ध यं सेतुं शिलाभिर्मकरालये।
विदधद् बालुकाभिस्तं यासि त्वमतिरामताम्।।2।।
चिन्तय तावत्। सिकताभिः क्वचित्सेतुः कर्तुं युज्यते?

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. एकः पुरुषः काभिः सेतुनिर्माणप्रयासं करोति स्म?
  2. जगति केषाम् अभावः न अस्ति?
  3. मूर्खाणाम् कुत्र अभाव: नास्ति?

उत्तर:

  1. सिकताभिः
  2. मूर्खाणाम्
  3. जगति

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. कल्लोलोच्छलनस्य ध्वनिं श्रुत्वा तपोधनः किम् अचिन्तयत?
  2. तपोदत्तः किमर्थम् हसति?

उत्तर:

  1. कल्लोलोच्छलनध्वनिं श्रुत्वा तपोधनः अचिन्तयत् यत् तत्र महामत्स्यो मकरो या भवेत्।
  2. पुरुषमेकं सिकताभिः सेतुनिर्माण-प्रयास कुर्वाणं दृष्ट्वा तपोदत्रः हसति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘संसारे’ पदस्य पर्यायपदं गद्यांशे किम् अस्ति?
  2. अत्र ‘प्रयतते’ इति क्रियापदस्य कर्ता कः?
  3. ‘मूढः’ इति पदस्य विशेषणपदं किम् अत्र लिखितम्?
  4. ‘विदुषाम्’ इति पदस्य विपरीतार्थकं पदं किम् अनुच्छेदं प्रयुक्तम्?

उत्तर:

  1. जगति
  2. मूढः
  3. अयं
  4. मूर्खाणाम्

3. पुरुषः – भोस्तपस्विन्! कथं माम् अवरोधं करोषि। प्रयत्लेन किं न सिद्धं भवति? कावश्यकता शिलानाम्? सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढतया।
तपोदत्तः – आश्चर्यम् किम् सिकताभिरेव सेतु करिष्यसि? सिकता जलप्रवाहे स्थास्यन्ति किम्? भवता चिन्तितं न वा?
पुरुषः – (सोत्प्रासम्) चिन्तितं चिन्ततम्। सम्यक् चिन्तितम्। नाहं सोपानसहायतया अधिरोढ़ विश्वसिमि समुत्प्लुत्यैव गन्तुं क्षमोऽस्मि।
तपोवत्तः – (सव्यङ्ग्यम्) साधु साधु! आञ्जनेयमप्यतिक्रामसि!
पुरुषः – (सविमर्शम्) कोऽत्र सन्देहः?
किञ्च, विना लिप्यक्षरज्ञानं तपोभिरेव केवलम्।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम॥3॥

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. सर्वं कार्य केन सिद्ध भवति?
  2. सिकता कुत्र न स्थास्यति?
  3. क: आश्चर्यम् करोति?

उत्तर:

  1. प्रयत्नेन
  2. जलप्रवाहे
  3. तपोदत्तः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. स्वसंकल्पदृढतया सः किम् करिष्यति?
  2. पुरुषः सविमर्शम् किम् कथयंति?

उत्तर:

  1. स्वसंकल्पदृढ़तया सः सिकताभिरेव सेतु निर्माणं करिष्यति।
  2. पुरुषः सविमर्शम् कथयति-“लिपि, अक्षर ज्ञानं विना केवलं तपोभिः एव यदि ते विद्या वशे स्युः तथा मम एषः सेतुः अपि स्युः।”

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. अनुच्छेदे ‘सेतुरेष’ अत्र विशेषणपदं किम्?
  2. ‘सफलम्’ इति अर्थे किम् पद अत्र प्रयुक्तम्?
  3. अत्र ‘चिन्तितं’ इति क्रियापदस्य कर्तृपद किम्?
  4. अस्मिन् अनुच्छेदे ‘उपहासपूर्वकम्’ पदस्य कः पर्यायः आगतः?

उत्तर:

  1. एष
  2. सिद्धम्
  3. भवता
  4. सोत्प्रासम्

4. तपोदत्तः – (सवैलक्ष्यम् आत्मगतम्)
अये! मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति! नूनं सत्यमत्र पश्यामि। अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषामि! तदियं भगवत्याः शारदाया अवमानना। गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः। पुरुषार्थरेव लक्ष्य प्राप्यते। (प्रकाशम्) भो नरोत्तम! नाऽहं जाने यत् कोऽस्ति भवान्। परन्तु भवद्भिः उन्मीलितं मे नयनयुगलम्। तपोमात्रेण विद्यमवाप्तुं प्रयतमानः अहमपि सिकताभिरेव सेतुनिर्माणप्रयास करोमि। तदिदानी विद्याध्ययनाय गुरुकुलमेव गच्छमि।
(सप्रणाम गच्छति)

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. नरः किं विना वैदुष्यम् न प्राप्नोति?
  2. तपोदत्तः विद्याध्ययनार्थ कुत्र गच्छति?
  3. तपोदत्तः कस्याः अवमानना करोति?

उत्तर:

  1. अक्षरज्ञानं
  2. गुरुकुलम्
  3. शारदायाः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. तपोमात्रेण विद्या प्राप्तुं तपोधनस्य प्रयासः कीदृशः आसीत्?
  2. तपोदत्रः किं निश्चयं करोति?

उत्तर:

  1. तपोमात्रेण विद्यामबाप्तुं तपोधनस्य प्रयास: सिकताभिरेव सेतुनिर्माणप्रयासः आसीत्।
  2. तपोदत्तः निश्चयं करोति यत् सः इदानीम् विद्याध्ययनाय गुरुकुलमेव गमिष्यति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘असत्यम्’ इति पदस्य विपर्ययपदं किम् अत्र प्रयुक्तम्?
  2. अत्र अनुच्छेदे ‘अभिलषामि’ इति क्रियापदस्य कर्तृपद कि?
  3. ‘भगवत्याः’ इति विशेषणपदस्य विशेष्यपदं किम् अस्ति अत्र?
  4. ‘आंगच्छामि’ इति पदस्य विपर्ययपदं किम् अत्र प्रयुक्तम्?

उत्तर:

  1. सत्यम्
  2. अहम् (तपोदत्तः)
  3. शारदायाः
  4. गच्छामि।

प्रश्न 2.
निम्नवाक्येषु रेखांकित पदानाम् स्थानेषु प्रश्नवाचकपद लिखत –

प्रश्न 1.
तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।
(क) काम्
(ख) कया
(ग) कः
(घ) किम्
उत्तर:
(ग) कः

प्रश्न 2.
तपोदत्तः कुटुम्बिभिः मित्र: गर्हितः अभवत्।
(क) केन
(ख) कया
(ग) कः
(घ) काभिः
उत्तर:
(ग) कः

प्रश्न 3.
पुरुषः नद्याम् सिकताभिः सेतु निर्मातुं प्रयतते।
(क) कैः
(ख) काभिः
(घ) काभ्यः
(घ) कीदृशः
उत्तर:
(ख) काभिः

प्रश्न 4.
तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
(क) किमर्थम्
(ख) काय
(ग) कस्यै
(घ) कस्माय
उत्तर:
(क) किमर्थम्

प्रश्न 5.
गुरुगृहं गत्वैव विद्याभ्यासः करणीयः।
(क) कम्
(ख) किम्
(ग) कुत्र
(घ) किमर्थम्
उत्तर:
(ग) कुत्र

प्रश्न 6.
तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।
(क) कम्
(ख) किम्
(ग) कस्य
(घ) कः
उत्तर:
(ख) किम्

प्रश्न 7.
भवद्भिः उन्मीलितं मे नयनयुगलम्।
(क) कः
(ख) के
(ग) कस्य
(घ) कस्याम्
उत्तर:
(ग) कस्य

प्रश्न 8.
केवलं तपोभिः एव ज्ञानं प्राप्यते।
(क) काभिः
(ख) कैः
(ग) कथम्
(घ) कीदृशः
उत्तर:
(ख) कैः

प्रश्न 9.
सिकता जलप्रवाहे न स्थास्यति।
(क) कुत्र
(ख) कस्मिन्
(ग) कथम्
(घ) कीदृशः
उत्तर:
(ख) कस्मिन्

प्रश्न 10.
पुरुषार्थैः एव लक्ष्य प्राप्यते।
(क) कै;
(ख) केन
(ग) कथम्
(घ) कीदृशः
उत्तर:
(क) कै;

प्रश्न 11.
जगति मूर्खाणाम् अभावः न अस्ति।
(क) काम्
(ख) केषाम्
(ग) कानाम्
(घ) कासाम्
उत्तर:
(ख) केषाम्

प्रश्न 12.
सः नद्याम् सेतुं निमार्तुम् प्रयतते।
(क) काम्
(ख) कस्मिन्
(ग) कस्याम,
(घ) कः
उत्तर:
(ग) कस्याम,

प्रश्न 13.
महामत्स्य: मकरो वा भवेत्।
(क) किम्
(ख) कम्
(ग) केन
(घ) कः
उत्तर:
(घ) कः

प्रश्न 14.
रामः मकरालये सेतुं बबन्ध।
(क) कस्मिन्
(ख) कुत्र
(ग) कस्याम्
(घ) कः
उत्तर:
(क) कस्मिन्

प्रश्न 15.
तपोदत्तः विद्या न अधीतवान्।।
(क) काम्
(ख) कम्
(ग) कम्
(घ) कः
उत्तर:
(क) काम्

प्रश्न 16.
विद्याहीनः नरः सभायाम् न शोभते।
(क) का
(ख) कुत्र
(ग) कस्याम्
(घ) कीदृशः
उत्तर:
(घ) कीदृशः

प्रश्न 17.
बाल्ये सः न अधीतवान्।
(क) कदा
(ख) केन
(ग) के
(घ) केय
उत्तर:
(क) कदा

प्रश्न 18.
सः ज्ञातिजनै: गर्हितः अभवत्।
(क) काभिः
(ख) कुत्र
(ग) कीदृशः
(घ) के
उत्तर:
(ग) कीदृशः

प्रश्न 19.
दिवसे मार्गभ्रान्तः सन्ध्यां गृहमुपैति।
(क) किम्
(ख) कदा
(ग) कीदृशः
(घ) कः
उत्तर:
(ख) कदा

प्रश्न 20.
सः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽसि।
(क) किमर्थम्
(ख) कस्य
(ग) क;
(घ) कया
उत्तर:
(घ) कया

प्रश्न 21.
ततः तपस्यारतः तपोधनः प्रविशति।
(क) कीदृशः
(ख) कस्याम्
(ग) किम्
(घ) केषाम्
उत्तर:
(क) कीदृशः।

प्रश्न 3.
अधोलिखितस्य श्लोकस्य अन्वये रिक्तस्थानानां पूर्तिः समुचित पदैः कुरुत –

1. परिधानैरलङ्कारैर्भूषितोऽपि, न शोभते ।
नरो निर्माणिभोगीव सभायां यदि वा गृहे
अन्वयः – परिधान:

  1. ………. अपि
  2. ……………. (विद्याहीन:) नरः
  3. ……. वा सभायाम
  4. …………. न शोभते।

मञ्जूषा – अलङ्कारैः, निर्मणिभोगीव, गृहे, भूषितः ।
उत्तर:

  1. अलङ्कारः
  2. भूषितः
  3. गृहे
  4. निर्माणिभोगीव।

2. रामो बबन्ध यं सेतुं शिलाभिर्मकराले ।
विदधद् बालुकाभिस्तं यासि त्वमतिरामताम्
मञ्जूषा – बालुकाभिः, यं, मकरालये, त्वम् ङ्के
अन्वयः – राम:

  1. ………. शिलाभिः
  2. ……….. सेतुं बबन्ध तं (सेतु)
  3. ………. विदधद्
  4. ………. अतिरामताम् यासि ।

उत्तर:

  1. मकरालये,
  2. यं,
  3. बालुकाभिः,
  4. त्वम्।

3. विना लिप्यक्षरज्ञानं तपोभिरेव केवलम् ।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम्
अन्वयः – लिपि

  1. ………. ज्ञानं विना केवलं
  2. ………. एव
  3. ……….. ते विद्या
  4. …………. स्युः तथा मम एष सेतुः (अपि स्युः)।

मञ्जूषा – यदि, तपोभिः, वशे, अक्षर |
उत्तर:

  1. अक्षर,
  2. तपोभिः,
  3. यदि,
  4. वशे ।

प्रश्न 4.
अधोलिखितस्य श्लोकस्य भावार्थ रिक्तस्थानानां पूर्तिः मञ्जूषायाः समुचितैः पदैः कुरुत –

1. परिधानैरलङ्कारभूषितोऽपि, न शोभते ।
नरो निर्माणिभोगीव सभायां यदि वा गृहे
भावार्थ:-अस्य भावोऽस्ति यत् मानवजीवने विद्यायाः अतीव महत्त्वम् अस्ति। यथा –

  1. ………………. मणि विना कदापि न शोभा प्राप्नोति तथैव सुन्दरैः
  2. ……….. आभूषणैः वा
  3. ………. पुरुषः अपि कदापि विद्या विना
  4. ………………. शोभा न प्राप्नोति।

मञ्जूषा – वस्त्रैः, सभायां, सुसज्जितः, सर्पः |
उत्तर:

  1. सर्पः
  2. वस्त्रैः
  3. सुसज्जितः
  4. सभायां

2. रामो बबन्ध यं सेतुं शिलाभिर्मकरालये ।
विदधद् बालुकाभिस्तं यासि त्वमतिरामताम्
भावार्थ:-अर्थात्

  1. ………………. श्रीरामः त्रेतायुगे पाषाणशिलाभिः यं.
  2. ………………. रचितवान्। त्वम् अद्य
  3. ………………. एव तत् कार्य कृत्वा तस्य प्रयत्नम्
  4. ………………. करोषि।

मञ्जूषा – सेतुं, अतिक्रमणं, भगवान्, बालुकाभिः |
उत्तर:

  1. भगवान्
  2. सेतुं
  3. बालुकाभिः
  4. अतिक्रमणं

3. विना लिप्यक्षरज्ञानं तपोभिरेव केवलम् ।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम् ।।
भावार्थ:-अस्मिन् संसारे यदि

  1. ………………. अक्षरज्ञानं विना केवलं
  2. ………………. एवं विद्या प्राप्तुं
  3. ………………. तदा मम् अपि
  4. ………………. एव एषः सेतुः अपि भवितुं कथं न शक्नोति?

मञ्जूषा – सिक्ताभिः, लिपिज्ञानं, शक्नोति, तपोभिः |
उत्तर:

  1. लिपिज्ञानं
  2. तपोभिः
  3. शक्नोति
  4. सिक्ताभिः

प्रश्न 5.
निम्नवाक्यानि घटनाक्रमानुसार पुनर्लिखत –

प्रश्न 1.

  1. तस्मै ज्ञानदातुम् इन्द्रः वेशं परिवर्त्य तस्य समीपम् अगच्छत्।
  2. इदं श्रुत्वा तपोदत्तः विद्यां प्राप्तुं गुरुकुलम् अगच्छत्।
  3. तदा तपोदत्तः इदं दृष्ट्वा तस्य उपहासं करोति।
  4. एक: तपोदत्तः तपस्यारत: बालकः आसीत्।
  5. सः कथयति-भोः! कथमेतत् व्यर्थमेव सिक्ताभिः सेतुनिर्माणं करोषि।
  6. सः पुरुषः गंगायाः सिक्ताभिः सेतुनिर्माणम् आरभत।
  7. स: विद्याप्राप्त्यै अध्ययनं न कृत्वा केवलं तपः एव अकरोत्।
  8. इन्द्रः अवदत् यदि तपसा एव त्वं विद्यां प्राप्यसि तर्हि अहमपि सिक्ताभिः सेतुनिर्माणं करिष्यामि।

उत्तर:

  1. एकः तपोदत्तः तपस्यारत: बालकः आसीत्।
  2. सः विद्याप्राप्त्यै अध्ययन न कृत्वा केवलं तपः एव अकरोत्।
  3. तस्मै ज्ञानदातुम् इन्द्रः वशं परिवर्त्य तस्य समीपम् अगच्छत्।
  4. सः पुरुषः गंगायाः सिक्ताभिः सेतुनिर्माणम् आरभत।
  5. तदा तपादत्तः इद दृष्ट्वा तस्य उपहास करोति।
  6. सः कथयति–भो:! कथमेतत् व्यर्थमेव सिक्ताभिः सेतुनिर्माण करोषि।
  7. इन्द्रः अवदत् यदि तपसा एव त्वं विद्या प्राप्स्यसि तर्हि अहमपि सिक्ताभिः सेतुनिर्माण करिष्यामि।
  8. इदं श्रुत्वा तपोदत्तः विद्यां प्राप्तुं गुरुकुलम् अगच्छत्।

प्रश्न 2.

  1. इदं दृष्ट्वा तस्मै ज्ञानं दातुम् देवराजः इन्द्रः वेशं परिवर्त्य तत्रागच्छत्।
  2. इदं श्रुत्वा इन्द्रः अवदत् यथा त्वं पठनं, लेखनं लिपि अभ्यासं च विना विद्यां प्राप्तुम् इच्छसि।
  3. स: गंगायाः सिक्ताभिः तस्य समक्षे सेतुं निर्मातुम् आरभत।
  4. परं वारं-वारं जले सेतुसिक्ता प्रवहत्।
  5. एकः कश्चित् तपोदत्तः नामक: बालक: विद्या प्राप्तुं तपः करोति स्म।
  6. ‘तथैव अहमपि सिक्ताभिः सेतुनिर्माणं करिष्यामि’। इदं श्रुत्वा सः पठनाय गुरुकुलम् अगच्छत्।
  7. इदं दृष्ट्वा तपोदत्तः अहसत् अवदत् च-सिक्ताभिः सेतुनिर्माण कथं भविष्यति?
  8. परं तस्मै कापि सफलता न अमिलत्।

उत्तर:

  1. एकः कश्चित् तपोदत्तः नामक: बालक: विद्यां प्राप्तुं तपः करोति स्म।
  2. परं तस्मै कापि सफलता न अमिलत्।
  3. इदं दृष्ट्वा तस्मै ज्ञानं दातुम् देवराजः इन्द्रः वेशं परिवर्त्य तत्रागच्छत्।
  4. सः गगायाः सिक्ताभिः तस्य समक्ष सतु निमातुम् आरभत।
  5. परं वार-वारं जले सेतुसिक्ता प्रवहत्।
  6. इदं दृष्ट्वा तपोदत्तः अहसत् अवदत् च-सिक्ताभिः सेतुनिर्माणं कथं भविष्यति?
  7. इद्रं श्रुत्वा इन्द्रः अवदत् यथा त्वं पठन, लेखनं लिपि अभ्यास च विना विद्यां प्राप्तुम् इच्छसि।
  8. तथैव अहमपि सिक्ताभिः सेतुनिर्माणं करिष्यामि’। इदं श्रुत्वा सः पठनाय गुरुकुलम् अगच्छत्।

प्रश्न 6.
निम्नपदानां पर्यायपदानि चित्वा लिखत –

प्रश्न 1.
बाल्ये पितृचरणः क्लेश्यमानः विद्यांनाधीतवान्।
(क) पित्रे
(ख) तातपादैः
(ग) पितुः
(घ) पितरि
उत्तर:
(ख) तातपादैः

प्रश्न 2.
तपोदत्तः सर्वैः कुटम्बिभिः मित्रैः च गर्हितः अभवत्।
(क) निन्दितः
(ख) प्रशसितः
(ग) प्रसन्न:
(घ) दुःखितः
उत्तर:
(क) निन्दितः

प्रश्न 3.
यदि गृहमुपैति तदपि वरम्
(क) अश्रेष्ठम्
(ख) गर्हितम्
(ग) श्रेष्ठम्
(घ) न उत्तमम्
उत्तर:
(ग) श्रेष्ठम्

प्रश्न 4.
हन्त! नास्त्यभावो जगति मूर्खाणाम्।
(क) शरीरे
(ख) संसारे
(ग) मुखे
(घ) मनसि
उत्तर:
(ख) संसारे

प्रश्न 5.
भो महाशय! किमिदं विधीयते?
(क) करोति
(ख) करोमि
(ग) क्रियन्ते
(घ) क्रियते
उत्तर:
(घ) क्रियते

प्रश्न 6.
कथं माम् उपरुणत्सि?
(क) अवरुणद्धि
(ख) अवरोधं करोषि
(ग) प्रोत्साहनं करोषि
(घ) हतोत्साहित करोषि
उत्तर:
(ख) अवरोधं करोषि

प्रश्न 7.
आञ्जनेयम् अपि अतिक्रामसि।
(क) ईश्वरम्
(ख) रामम्
(ग) हनुमन्तम्
(घ) लक्ष्मणम्
उत्तर:
(ग) हनुमन्तम्

प्रश्न 8.
यदि विद्या वशे स्युः।।
(क) लेखम्
(ख) लेखनम्
(ग) पठनम्
(घ) धावनम्
उत्तर:
(ग) पठनम्

प्रश्न 9.
अक्षरज्ञानं विना एव वैदुष्यम् आवाप्तुम् अभिलषामि।
(क) विद्वत्त्वम्
(ख) कार्यम्
(ग) शक्तिम्
(घ) भ्रमम्
उत्तर:
(क) विद्वत्त्वम्

प्रश्न 10.
तदियं भगवत्याः शारदायाः अवमानना।
(क) देव्याः
(ख) सरस्वत्याः
(ग) लक्ष्याः
(घ) दुर्गायाः
उत्तर:
(ख) सरस्वत्याः

प्रश्न 11.
भवद्भिः उन्मीलितं मे नयनयुगलम्।
(क) मयि
(ख) माम्
(ग) मया
(घ) मम
उत्तर:
(घ) मम

प्रश्न 7.
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्याणि दत्तानि। तानि समुचित योजयत –

‘क’ स्तम्भः – ‘ख’ स्तम्भः

  1. सर्वैः – सेतुम्
  2. तीव्रप्रवाहमानायाम् – अयम्
  3. तपस्यारतः – पुरुषम्
  4. यम् – सेतुः
  5. मूढः – नरः
  6. एकम् – शारदायाः
  7. एषः – अहम्
  8. उत्तमः – तपोदत्तः
  9. भगवत्याः – नद्याम्
  10. प्रयतमानः – कुटुम्बिभिः

उत्तर:

  1. – कुटुम्बिभिः
  2. – नद्याम्
  3. – तपोदत्तः
  4. – सेतुम्
  5. – अयम्
  6. – पुरुषम्
  7. – सेतुः
  8. – नरः
  9. – शारदायाः
  10. – अहम्

प्रश्न 8.
निम्नपदायां विपर्ययपदानि चिनुत –

विपर्ययाः – पदानि

  1. बाल्ये – अवरम्
  2. विद्याम् – सुबुद्धिः
  3. गर्हितः – विदुषाम्
  4. दुर्बुद्धिः – मार्गयुक्तः
  5. वरम् – विद्वान्
  6. मार्गभ्रान्तः – प्रियः
  7. मूर्खाणाम् – असिद्धम्
  8. मूलः – आलस्यैः
  9. पार्श्वम् – अवरोदुम्
  10. सिद्धम् – प्रकाशम्
  11. अधिरोडुम् – अक्षमः
  12. क्षमः – यौवने
  13. आत्मगतम् – सम्मानम्
  14. अवमानना – अविद्याम्
  15. पुरुषार्थैः – दूरम्

उत्तर:

  1. – यौवने,
  2. – अविद्याम्,
  3. – प्रियः,
  4. – सुबुद्धिः
  5. – अवरम्.
  6. – मार्गयुक्तः
  7. – विदुषाम्,
  8. – विद्वान्,
  9. – दूरम्,
  10. – असिद्धम्,
  11. – अवरोढुम,
  12. – अक्षमः,
  13. – प्रकाशम्,
  14. – सम्मानम्,
  15. – आलस्यैः

No Responses

Leave a Reply

Your email address will not be published. Required fields are marked *

Categories