Category: 9TH CLASS SANSKRIT ( Shemushi ) All Chapter

Shemushi Sanskrit Class 9 Solutions Chapter 12 वाडमनःप्राणस्वरूपम् अभ्यासः प्रश्न 1. एकपदेन उत्तरं लिखत – (क) अन्नस्य कीदृशः भागः मनः? (ख) मध्यमानस्य दनः अणिष्ठः भागः किं भवति? (ग) मनः कीदृशं भवति? (घ) तेजोमयी का भवति? (ङ) पाठेऽस्मिन् आरुणिः कम् उपदिशति? (च) “वत्स! चिरञ्जीव”-इति कः वदति? (छ) अयं वाहः कस्मात् उपनिषद: संग्रहीत? उत्तर: (क) अणिष्ठः (ख) […]
Shemushi Sanskrit Class 9 Solutions Chapter 11 पर्यावरणम् अभ्यासः प्रश्न 1. एकपदेन उत्तरं लिखत – (क) मानवः कुत्र सुरक्षितः तिष्ठति? (ख) सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म? (ग) आर्षवचनम् किमस्ति? (घ) पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः? (ङ), लोकरक्षा कया सम्भवति? (च) अजातशिशुः कुत्र सुरक्षितः तिष्ठति? (छ) प्रकृतिः केषां संरक्षणाय यतते? उत्तर: (क) पर्यावरणकुक्षौ (ख) वने (ग) […]
Shemushi Sanskrit Class 9 Solutions Chapter 10 जटायोः शौर्यम् अभ्यासः प्रश्न 1. एकपदेन उत्तरं लिखत – (क) आयतलोचना का अस्ति? (ख) सा कं ददर्श? (ग) खगोत्तमः कीदृशीं गिर व्याजहार? (घ) जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार? (ङ) अरिन्दमः खगाधिपः कति बाहून् व्यपाहरत्? उत्तर: (क) सीता (ख) गृध्रम् (ग) शुभाम् (घ) तीक्ष्णनखचरणाभ्याम् (ङ) दश प्रश्न 2. […]
Shemushi Sanskrit Class 9 Solutions Chapter 9 सिकतासेतुः अभ्यासः प्रश्न 1. एकपदेन उत्तरं लिखत – (क) क: बाल्ये विद्यां न अधीतवान्? (ख) तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति? (ग) मकरालये कः शिलाभिः सेतुं बबन्ध? (घ) मार्गभ्रान्तः सन्ध्यां कुत्र उपैति? (ङ) पुरुषः सिकताभिः किं करोति? उत्तर: (क) तपोदत्तः (ख) तपश्चर्यया (ग) रामः (घ) गृहम् (ङ) सेतुनिर्माण-प्रयासम् […]
Shemushi Sanskrit Class 9 Solutions Chapter 8 लौहतुला अभ्यासः प्रश्न 1. एकपदेन उत्तरं लिखत – (क) वाणिक्यपुत्रस्य किं नाम आसीत्? (ख) तुला कैः भक्षिता आसीत्? (ग) तुला कीदृशी आसीत्? (घ) पुत्रः केन हतः इति जीर्णधनः वदति? (ङ) विवदमानौ तौ द्वावपि कुत्र गतौ? उत्तर: (क) जीर्णधनः (ख) मूषकैः (ग) लौहघटिता (घ) श्येनेन (ङ) राजकुलम् प्रश्न 2. […]
Shemushi Sanskrit Class 9 Solutions Chapter 7 प्रत्यभिज्ञानम् अभ्यासः प्रश्न 1. एकपदेन उत्तरं लिखत – (क) क: उमावेषमिवाश्रितः भवति? (ख) कस्याः अभिभाषणकौतूहलं महत् भवति? (ग) अस्माकं कुले किमनुचितम्? (घ) कः दर्पप्रशमनं कर्तुमिच्छति? (ङ) कः अशस्त्रः आसीत्? (च) कया गोग्रहणम् अभवत्? (छ) कः ग्रहणं गतः आसीत्? उत्तर: (क) हरः (ख) बृहन्नलायाः (ग) आत्मस्तवम् (घ) राजा (ङ) […]
Shemushi Sanskrit Class 9 Solutions Chapter 6 भ्रान्तो बालः अभ्यासः प्रश्न 1. एकपदेन उत्तरं लिखत – (क) कः तन्द्रालुः भवति? (ख) बालकः कुत्र व्रजन्तं मधुकरम् अपश्यत? (ग) के मधुसंग्रहव्यग्राः अभवन्? (घ) चटक: कया तणशलाकादिकम् अददाति? (ङ) चटक: कस्य शाखायां नीड रचयति? (च) बालकः कीदृश श्वानं पश्यति? (छ) श्वानः कीदृशे दिवसे पर्यटति? उत्तर: (क) बालः (ख) […]
Shemushi Sanskrit Class 9 Solutions Chapter 5 सूक्तिमौक्तिकम् अभ्यासः प्रश्न 1. एकपवेन उत्तरं लिखत – (क) वित्ततः क्षीणः कीदृशः भवति? (ख) कस्य प्रतिकूलानि कार्याणि परेषां न समाचरेत्? (ग) कुत्र दरिद्रता न भवेत्? (घ) वृक्षाः स्वयं न खादन्ति? (ङ) का पुरा लघ्वी भवति? उत्तर: (क) अक्षीणः (ख) आत्मनः (ग) प्रियवाक्यप्रदाने (घ) फलानि (ङ) सज्जनमैत्री प्रश्न 2. […]
Shemushi Sanskrit Class 9 Solutions Chapter 4 कल्पतरूः अभ्यासः प्रश्न 1. एकपदेन उत्तरं लिखत – (क) जीमूतवाहनः कस्य पुत्रः अस्ति? (ख) संसारेऽस्मिन् कः अनश्वरः भवति? (ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति? (घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्? (ङ) कल्पतरुः भुवि कानि अवर्ष? उत्तर: (क) जीमूतवाहनस्य (ख) परोपकारः (ग) कल्पपादपम् (घ) यशः (ङ) वसूनि प्रश्न 2. अधोलिखितानां […]
Shemushi Sanskrit Class 9 Solutions Chapter 3 गोदोहनम् अभ्यासः Question 1. एकपदेन उत्तरं लिखत- (क) मल्लिका पूजार्थं सखीभि: सह कुत्र गच्छति स्म? उत्तरं – काशीविश्वनाथमन्दिरं। (ख) उमाया: पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म? उत्तरं – त्रिशत। (ग) कुम्भकारः घटान् किमर्थं रचयति? उत्तरं – जीविकाहेतु:। (घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म? उत्तरं – मोदकानि। (ङ) नन्दिन्या: […]
Categories